Original

चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् ।अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥ १० ॥

Segmented

चित्राङ्गदम् कुरु-श्रेष्ठम् विचित्र-शर-कार्मुकम् अन्ताय कृत्वा गन्धर्वो दिवम् आचक्रमे ततः

Analysis

Word Lemma Parse
चित्राङ्गदम् चित्राङ्गद pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
शर शर pos=n,comp=y
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
अन्ताय अन्त pos=n,g=m,c=4,n=s
कृत्वा कृ pos=vi
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i