Original

अनुग्रहार्थं जगतः सर्वकामदुघां वराम् ।तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥ ९ ॥

Segmented

अनुग्रह-अर्थम् जगतः सर्व-कामदुघाम् वराम् ताम् लेभे गाम् तु धर्म-आत्मा होमधेनुम् स वारुणिः

Analysis

Word Lemma Parse
अनुग्रह अनुग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
कामदुघाम् कामदुघा pos=n,g=f,c=2,n=s
वराम् वर pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
होमधेनुम् होमधेनु pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वारुणिः वारुणि pos=n,g=m,c=1,n=s