Original

स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम ।वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥ ७ ॥

Segmented

स वारुणिः तपः तेपे तस्मिन् भरत-सत्तम वने पुण्य-कृताम् श्रेष्ठः स्वादु-मूल-फल-उदके

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वारुणिः वारुणि pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्वादु स्वादु pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उदके उदक pos=n,g=n,c=7,n=s