Original

तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् ।मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥ ६ ॥

Segmented

तस्य आश्रम-पदम् पुण्यम् मृग-पक्षि-गण-अन्वितम् मेरोः पार्श्वे नग-इन्द्रस्य सर्व-ऋतु-कुसुम-आवृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
नग नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part