Original

यं लेभे वरुणः पुत्रं पुरा भरतसत्तम ।वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥ ५ ॥

Segmented

यम् लेभे वरुणः पुत्रम् पुरा भरत-सत्तम वसिष्ठो नाम स मुनिः ख्यात आपव इति उत

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
वरुणः वरुण pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
आपव आपव pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i