Original

महाभाग्यं च नृपतेर्भारतस्य यशस्विनः ।यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ ४६ ॥

Segmented

महाभाग्यम् च नृपतेः भारतस्य यशस्विनः यस्य इतिहासः द्युतिमान् महाभारतम् उच्यते

Analysis

Word Lemma Parse
महाभाग्यम् महाभाग्य pos=n,g=n,c=2,n=s
pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
भारतस्य भारत pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इतिहासः इतिहास pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
महाभारतम् महाभारत pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat