Original

शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः ।तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् ॥ ४५ ॥

Segmented

शन्तनुः च अपि शोक-आर्तः जगाम स्व-पुरम् ततः तस्य अहम् कीर्तयिष्यामि शंतनोः अमितान् गुणान्

Analysis

Word Lemma Parse
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
ततः ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
शंतनोः शंतनु pos=n,g=m,c=6,n=s
अमितान् अमित pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p