Original

स तु देवव्रतो नाम गाङ्गेय इति चाभवत् ।द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः ॥ ४४ ॥

Segmented

स तु देवव्रतो नाम गाङ्गेय इति च अभवत् द्वि-नामा शंतनोः पुत्रः शंतनोः अधिको गुणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवव्रतो देवव्रत pos=n,g=m,c=1,n=s
नाम नाम pos=i
गाङ्गेय गाङ्गेय pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
द्वि द्वि pos=n,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शंतनोः शंतनु pos=n,g=m,c=5,n=s
अधिको अधिक pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p