Original

एतदाख्याय सा देवी तत्रैवान्तरधीयत ।आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥ ४३ ॥

Segmented

एतद् आख्याय सा देवी तत्र एव अन्तरधीयत आदाय च कुमारम् तम् जगाम अथ यथा ईप्सितम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
आदाय आदा pos=vi
pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part