Original

अयं शापादृषेस्तस्य एक एव नृपोत्तम ।द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥ ४२ ॥

Segmented

अयम् शापाद् ऋषेः तस्य एक एव नृप-उत्तम राजन् मानुषे लोके चिरम् वत्स्यति भारत

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
चिरम् चिरम् pos=i
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s