Original

एवं तेषामहं सम्यक्शप्तानां राजसत्तम ।मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥ ४१ ॥

Segmented

एवम् तेषाम् अहम् सम्यक् शप्तानाम् राज-सत्तम मोक्ष-अर्थम् मानुषात् लोकात् यथावत् कृता अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
सम्यक् सम्यक् pos=i
शप्तानाम् शप् pos=va,g=m,c=6,n=p,f=part
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मानुषात् मानुष pos=a,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
यथावत् यथावत् pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s