Original

ततो मामुपजग्मुस्ते समस्ता वसवस्तदा ।अयाचन्त च मां राजन्वरं स च मया कृतः ।जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥ ४० ॥

Segmented

ततो माम् उपजग्मुः ते समस्ता वसवः तदा अयाचन्त च माम् राजन् वरम् स च मया कृतः जाताञ् जातान् प्रक्षिप अस्मान् स्वयम् गङ्गे त्वम् अम्भसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
उपजग्मुः उपगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समस्ता समस्त pos=a,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
तदा तदा pos=i
अयाचन्त याच् pos=v,p=3,n=p,l=lan
pos=i
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
जाताञ् जन् pos=va,g=m,c=2,n=p,f=part
जातान् जन् pos=va,g=m,c=2,n=p,f=part
प्रक्षिप प्रक्षिप् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
गङ्गे गङ्गा pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s