Original

वैशंपायन उवाच ।सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् ।भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥ ४ ॥

Segmented

वैशंपायन उवाच सा एवम् उक्ता ततो गङ्गा राजानम् इदम् अब्रवीत् भर्तारम् जाह्नवी देवी शंतनुम् पुरुष-ऋषभम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
शंतनुम् शंतनु pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s