Original

भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः ।पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ।एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥ ३९ ॥

Segmented

भविष्यति च धर्म-आत्मा सर्व-शास्त्र-विशारदः पितुः प्रिय-हिते युक्तः स्त्री-भोगान् वर्जयिष्यति एवम् उक्त्वा वसून् सर्वाञ् जगाम भगवान् ऋषिः

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
वर्जयिष्यति वर्जय् pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वसून् वसु pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s