Original

नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् ।न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥ ३८ ॥

Segmented

न अनृतम् तत् चिकीर्षामि युष्मान् क्रुद्धो यद् अब्रुवम् न प्रजास्यति च अपि एष मानुषेषु महा-मनाः

Analysis

Word Lemma Parse
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
युष्मान् त्वद् pos=n,g=,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
प्रजास्यति प्रजन् pos=v,p=3,n=s,l=lrt
pos=i
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s