Original

अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥ ३७ ॥

Segmented

अयम् तु यत्कृते यूयम् मया शप्ताः स वत्स्यति द्यौः तदा मानुषे लोके दीर्घ-कालम् स्व-कर्मणा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
यत्कृते यत्कृते pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
शप्ताः शप् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
द्यौः दिव् pos=n,g=,c=1,n=s
तदा तदा pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s