Original

उवाच च स धर्मात्मा सप्त यूयं धरादयः ।अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥ ३६ ॥

Segmented

उवाच च स धर्म-आत्मा सप्त यूयम् धर-आदयः अनु संवत्सरात् शाप-मोक्षम् वै समवाप्स्यथ

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
धर धर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
अनु अनु pos=i
संवत्सरात् संवत्सर pos=n,g=m,c=5,n=s
शाप शाप pos=n,comp=y
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
वै वै pos=i
समवाप्स्यथ समवाप् pos=v,p=2,n=p,l=lrt