Original

प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ।न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ।आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥ ३५ ॥

Segmented

प्रसादय् तम् ऋषिम् वसवः पार्थिव-ऋषभ न लेभिरे च तस्मात् ते प्रसादम् ऋषि-सत्तमात् आपवात् पुरुष-व्याघ्र सर्व-धर्म-विशारदात्

Analysis

Word Lemma Parse
प्रसादय् प्रसादय् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वसवः वसु pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
आपवात् आपव pos=n,g=m,c=5,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशारदात् विशारद pos=a,g=m,c=5,n=s