Original

शप्त्वा च तान्महाभागस्तपस्येव मनो दधे ।एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ।महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥ ३३ ॥

Segmented

शप्त्वा च तान् महाभागः तपसि एव मनो दधे एवम् स शप्तवान् राजन् वसून् अष्टौ तपोधनः महा-प्रभावः ब्रह्मर्षिः देवान् रोष-समन्वितः

Analysis

Word Lemma Parse
शप्त्वा शप् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
महाभागः महाभाग pos=a,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
शप्तवान् शप् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वसून् वसु pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
तपोधनः तपोधन pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
रोष रोष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s