Original

ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः ।ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥ ३० ॥

Segmented

ज्ञात्वा तथा अपनीताम् ताम् वसुभिः दिव्य-दर्शनः ययौ क्रोध-वशम् सद्यः शशाप च वसून् तदा

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
तथा तथा pos=i
अपनीताम् अपनी pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
वसुभिः वसु pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
सद्यः सद्यस् pos=i
शशाप शप् pos=v,p=3,n=s,l=lit
pos=i
वसून् वसु pos=n,g=m,c=2,n=p
तदा तदा pos=i