Original

ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् ।मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥ ३ ॥

Segmented

ईशानाः सर्व-लोकस्य वसवः ते च वै कथम् मानुषेषु उदपद्यन्त तन् मे आचक्ष्व जाह्नवि

Analysis

Word Lemma Parse
ईशानाः ईशान pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
वसवः वसु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
वै वै pos=i
कथम् कथम् pos=i
मानुषेषु मानुष pos=n,g=m,c=7,n=p
उदपद्यन्त उत्पद् pos=v,p=3,n=p,l=lan
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
जाह्नवि जाह्नवी pos=n,g=f,c=8,n=s