Original

ततः स मृगयामास वने तस्मिंस्तपोधनः ।नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥ २९ ॥

Segmented

ततः स मृगयामास वने तस्मिन् तपोधनः न अध्यगच्छत् च मृगय् ताम् गाम् मुनिः उदार-धीः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मृगयामास मृगय् pos=v,p=3,n=s,l=lit
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
pos=i
मृगय् मृगय् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s