Original

अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥ २८ ॥

Segmented

अथ आश्रम-पदम् प्राप्तः फलानि आदाय वारुणिः न च अपश्यत गाम् तत्र स वत्साम् कानन-उत्तमे

Analysis

Word Lemma Parse
अथ अथ pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
फलानि फल pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
वारुणिः वारुणि pos=n,g=m,c=1,n=s
pos=i
pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
गाम् गो pos=n,g=,c=2,n=s
तत्र तत्र pos=i
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कानन कानन pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s