Original

तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ।ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ।हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥ २७ ॥

Segmented

तया कमल-पत्त्र-अक्षया नियुक्तो द्यौः तदा नृप ऋषेः तस्य तपः तीव्रम् न शशाक निरीक्षितुम् हृता गौः सा तदा तेन प्रपातः तु न तर्कितः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षया अक्ष pos=a,g=f,c=3,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
द्यौः दिव् pos=n,g=,c=1,n=s
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
निरीक्षितुम् निरीक्ष् pos=vi
हृता हृ pos=va,g=f,c=1,n=s,f=part
गौः गो pos=n,g=,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रपातः प्रपात pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तर्कितः तर्कय् pos=va,g=m,c=1,n=s,f=part