Original

एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ।पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥ २६ ॥

Segmented

एतत् श्रुत्वा वचः तस्याः देव्याः प्रिय-चिकीर्षया पृथु-आद्यैः भ्रातृभिः सार्धम् द्यौः तदा ताम् जहार गाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
पृथु पृथु pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s