Original

यावदस्याः पयः पीत्वा सा सखी मम मानद ।मानुषेषु भवत्वेका जरारोगविवर्जिता ॥ २४ ॥

Segmented

यावद् अस्याः पयः पीत्वा सा सखी मम मानद मानुषेषु भवतु एका जरा-रोग-विवर्जिता

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
पयः पयस् pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
सा तद् pos=n,g=f,c=1,n=s
सखी सखी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
भवतु भू pos=v,p=3,n=s,l=lot
एका एक pos=n,g=f,c=1,n=s
जरा जरा pos=n,comp=y
रोग रोग pos=n,comp=y
विवर्जिता विवर्जय् pos=va,g=f,c=1,n=s,f=part