Original

उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः ।दुहिता प्रथिता लोके मानुषे रूपसंपदा ॥ २२ ॥

Segmented

उशीनरस्य राजर्षेः सत्य-संधस्य धीमतः दुहिता प्रथिता लोके मानुषे रूप-संपदा

Analysis

Word Lemma Parse
उशीनरस्य उशीनर pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s