Original

एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ।तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥ २० ॥

Segmented

एतत् श्रुत्वा तु सा देवी नृप-उत्तम सुमध्यमा तम् उवाच अनवद्य-अङ्गी भर्तारम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s