Original

अनेन च कुमारेण गङ्गादत्तेन किं कृतम् ।यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ २ ॥

Segmented

अनेन च कुमारेण गङ्गा-दत्तेन किम् कृतम् यस्य च एव कृतेन अयम् मानुषेषु निवत्स्यति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
कुमारेण कुमार pos=n,g=m,c=3,n=s
गङ्गा गङ्गा pos=n,comp=y
दत्तेन दा pos=va,g=m,c=3,n=s,f=part
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
कृतेन कृत pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
निवत्स्यति निवस् pos=v,p=3,n=s,l=lrt