Original

अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ।दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥ १९ ॥

Segmented

अस्याः क्षीरम् पिबेन् मर्त्यः स्वादु यो वै सुमध्यमे दश वर्ष-सहस्राणि स जीवेत् स्थिर-यौवनः

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
पिबेन् पा pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
स्थिर स्थिर pos=a,comp=y
यौवनः यौवन pos=n,g=m,c=1,n=s