Original

एषा गौरुत्तमा देवि वारुणेरसितेक्षणे ।ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥ १८ ॥

Segmented

एषा गौः उत्तमा देवि वारुणेः असित-ईक्षणे ऋषेः तस्य वरारोहे यस्य इदम् वनम् उत्तमम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
वारुणेः वारुणि pos=n,g=m,c=6,n=s
असित असित pos=a,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s