Original

द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ।उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥ १७ ॥

Segmented

द्यौः तदा ताम् तु दृष्ट्वा एव गाम् गज-इन्द्र-इन्द्र-विक्रम उवाच राजन् ताम् देवीम् तस्या रूप-गुणान् वदन्

Analysis

Word Lemma Parse
द्यौः दिव् pos=n,g=,c=1,n=s
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
गाम् गो pos=n,g=,c=2,n=s
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
रूप रूप pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
वदन् वद् pos=va,g=m,c=1,n=s,f=part