Original

स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् ।उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥ १५ ॥

Segmented

स्वापीनाम् च सुदोग्ध्रीम् च सुवालधि-मुखाम् शुभाम् उपपन्नाम् गुणैः सर्वैः शीलेन अनुत्तमेन च

Analysis

Word Lemma Parse
स्वापीनाम् स्वापि pos=n,g=m,c=6,n=p
pos=i
सुदोग्ध्रीम् सुदोग्धृ pos=a,g=f,c=2,n=s
pos=i
सुवालधि सुवालधि pos=a,comp=y
मुखाम् मुख pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
उपपन्नाम् उपपद् pos=va,g=f,c=2,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
शीलेन शील pos=n,g=n,c=3,n=s
अनुत्तमेन अनुत्तम pos=a,g=n,c=3,n=s
pos=i