Original

सा विस्मयसमाविष्टा शीलद्रविणसंपदा ।दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥ १४ ॥

Segmented

सा विस्मय-समाविष्टा शील-द्रविण-संपदा दिवे वै दर्शयामास ताम् गाम् गो वृषभ-ईक्षणैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विस्मय विस्मय pos=n,comp=y
समाविष्टा समाविश् pos=va,g=f,c=1,n=s,f=part
शील शील pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
दिवे दिव् pos=n,g=m,c=4,n=s
वै वै pos=i
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
गो गो pos=i
वृषभ वृषभ pos=n,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s