Original

तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम ।सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ।या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥ १३ ॥

Segmented

तत्र एकस्य तु भार्या वै वसोः वासव-विक्रम सा चरन्ती वने तस्मिन् गाम् ददर्श सुमध्यमा या सा वसिष्ठस्य मुनेः सर्व-कामधुक् उत्तमा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकस्य एक pos=n,g=m,c=6,n=s
तु तु pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
वै वै pos=i
वसोः वसु pos=n,g=m,c=6,n=s
वासव वासव pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
गाम् गो pos=n,g=,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कामधुक् कामदुह् pos=n,g=,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s