Original

ते सदारा वनं तच्च व्यचरन्त समन्ततः ।रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ १२ ॥

Segmented

ते स दाराः वनम् तत् च व्यचरन्त समन्ततः रेमिरे रमणीयेषु पर्वतेषु वनेषु च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
दाराः दार pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
व्यचरन्त विचर् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i
रेमिरे रम् pos=v,p=3,n=p,l=lit
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i