Original

अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥ ११ ॥

Segmented

अथ तद् वनम् आजग्मुः कदाचिद् भरत-ऋषभ पृथु-आद्याः वसवः सर्वे देव-देवर्षि-सेवितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
कदाचिद् कदाचिद् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पृथु पृथु pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
देवर्षि देवर्षि pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part