Original

सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते ।चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥ १० ॥

Segmented

सा तस्मिन् तापस-अरण्ये वसन्ती मुनि-सेविते चचार रम्ये धर्म्ये च गौः अपेत-भया तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तापस तापस pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वसन्ती वस् pos=va,g=f,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
रम्ये रम्य pos=a,g=n,c=7,n=s
धर्म्ये धर्म्य pos=a,g=n,c=7,n=s
pos=i
गौः गो pos=n,g=,c=1,n=s
अपेत अपे pos=va,comp=y,f=part
भया भय pos=n,g=f,c=1,n=s
तदा तदा pos=i