Original

शंतनुरुवाच ।आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् ।यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥ १ ॥

Segmented

शंतनुः उवाच आपवो नाम को नु एष वसूनाम् किम् च दुष्कृतम् यस्य अभिशापात् ते सर्वे मानुषीम् तनुम् आगताः

Analysis

Word Lemma Parse
शंतनुः शंतनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आपवो आपव pos=n,g=m,c=1,n=s
नाम नाम pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
एष एतद् pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मानुषीम् मानुष pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part