Original

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥ ९ ॥

Segmented

प्राप्य दक्षिणम् ऊरुम् मे त्वम् आश्लिष्टा वर-अङ्गने अपत्यानाम् स्नुषाणाम् च भीरु विद्धि एतत् आसनम्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आश्लिष्टा आश्लिष् pos=va,g=f,c=1,n=s,f=part
वर वर pos=a,comp=y
अङ्गने अङ्गना pos=n,g=f,c=8,n=s
अपत्यानाम् अपत्य pos=n,g=n,c=6,n=p
स्नुषाणाम् स्नुषा pos=n,g=f,c=6,n=p
pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s