Original

प्रतीप उवाच ।मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् ।अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥ ८ ॥

Segmented

प्रतीप उवाच मया अतिवृत्तम् एतत् ते यन् माम् चोदयसि प्रियम् अन्यथा प्रतिपन्नम् माम् नाशयेद् धर्म-विप्लवः

Analysis

Word Lemma Parse
प्रतीप प्रतीप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
अतिवृत्तम् अतिवृत् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
चोदयसि चोदय् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अन्यथा अन्यथा pos=i
प्रतिपन्नम् प्रतिपद् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
नाशयेद् नाशय् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
विप्लवः विप्लव pos=n,g=m,c=1,n=s