Original

स्त्र्युवाच ।नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥ ७ ॥

Segmented

स्त्री उवाच न अश्रेयस् अस्मि न अगम्या न वक्तव्या च कर्हिचित् भज माम् भजमानाम् त्वम् राजन् कन्याम् वर-स्त्रियम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अश्रेयस् अश्रेयस् pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
अगम्या अगम्य pos=a,g=f,c=1,n=s
pos=i
वक्तव्या वच् pos=va,g=f,c=1,n=s,f=krtya
pos=i
कर्हिचित् कर्हिचित् pos=i
भज भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भजमानाम् भज् pos=va,g=f,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s