Original

एष पर्यायवासो मे वसूनां संनिधौ कृतः ।मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥ ५५ ॥

Segmented

एष पर्याय-वासः मे वसूनाम् संनिधौ कृतः मद्-प्रसूतम् विजानीहि गङ्गा-दत्तम् इमम् सुतम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पर्याय पर्याय pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=m,c=2,n=s,f=part
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
गङ्गा गङ्गा pos=n,comp=y
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s