Original

तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥ ५४ ॥

Segmented

तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः स्वस्ति ते ऽस्तु गमिष्यामि पुत्रम् पाहि महा-व्रतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
शापाद् शाप pos=n,g=m,c=5,n=s
विनिर्मुक्ता विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
आपवस्य आपव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पाहि पा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s