Original

तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥ ५२ ॥

Segmented

तस्मात् तद्-जननी-हेतोः मानुष-त्वम् उपागता जनयित्वा वसून् अष्टौ जिता लोकाः त्वया अक्षयाः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
तद् तद् pos=n,comp=y
जननी जननी pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
मानुष मानुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part
जनयित्वा जनय् pos=vi
वसून् वसु pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अक्षयाः अक्षय pos=a,g=m,c=1,n=p