Original

तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥ ५१ ॥

Segmented

तेषाम् जनयिता न अन्यः त्वत् ऋते भुवि विद्यते मद्विधा मानुषी धात्री न च एव अस्ति इह काचन

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
जनयिता जनयितृ pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
भुवि भू pos=n,g=f,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मद्विधा मद्विध pos=a,g=f,c=1,n=s
मानुषी मानुष pos=a,g=f,c=1,n=s
धात्री धात्री pos=n,g=f,c=1,n=s
pos=i
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
काचन कश्चन pos=n,g=f,c=1,n=s