Original

स्त्र्युवाच ।त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् ।त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥ ५ ॥

Segmented

स्त्री उवाच त्वाम् अहम् कामये राजन् कुरु-श्रेष्ठ भजस्व माम् त्यागः कामवतीनाम् हि स्त्रीणाम् सद्भिः विगर्हितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
कामवतीनाम् कामवत् pos=a,g=f,c=6,n=p
हि हि pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part