Original

स्त्र्युवाच ।पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ ४८ ॥

Segmented

स्त्री उवाच पुत्र-काम न ते हन्मि पुत्रम् पुत्रवताम् वर जीर्णः तु मम वासो ऽयम् यथा स समयः कृतः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
काम काम pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रवताम् पुत्रवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
जीर्णः जृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
वासो वास pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part