Original

मा वधीः कासि कस्यासि किं हिंससि सुतानिति ।पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥ ४७ ॥

Segmented

मा वधीः का असि कस्य असि किम् हिंससि सुतान् इति पुत्र-घ्ने सु महत् पापम् मा प्रापः तिष्ठ गर्हिते

Analysis

Word Lemma Parse
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
हिंससि हिंस् pos=v,p=2,n=s,l=lat
सुतान् सुत pos=n,g=m,c=2,n=p
इति इति pos=i
पुत्र पुत्र pos=n,comp=y
घ्ने घ्न pos=a,g=f,c=8,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
मा मा pos=i
प्रापः प्राप् pos=v,p=2,n=s,l=lun
तिष्ठ स्था pos=v,p=2,n=s,l=lot
गर्हिते गर्ह् pos=va,g=f,c=8,n=s,f=part