Original

अथ तामष्टमे पुत्रे जाते प्रहसितामिव ।उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥ ४६ ॥

Segmented

अथ ताम् अष्टमे पुत्रे जाते प्रहसिताम् इव उवाच राजा दुःख-आर्तः परीप्सन् पुत्रम् आत्मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अष्टमे अष्टम pos=a,g=m,c=7,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
प्रहसिताम् प्रहस् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s